Bhagavati Prajnaparamita Hrdaya Sutra (Sutra Hati versi bahasa Sanskerta)
Arya Avalokitesvara Bodhisattva gambhiram prajnaparamita caryam caramano
vyavalokayati sma panca-skandha asatta sca svabhava sunyam pasyati sma
Iha Sariputra, rupam sunyatam, sunyata iva rupam
rupa na vrtta sunyata, sunyataya na vrtta sa-rupam
yad rupam sa-sunyata ya sunyata sa-rupam
Ivam iva vedana samjna sam-skara vijnanam
Iha Sariputra sarva dharma sunyata-laksana
anutpanna aniruddha amala a-vimala, anuna a-paripurna
Tasmat Sariputra sunyatayam na rupam
na vedana, na samjna
na samskara, na vijnanam
na caksu srotra ghrana jihva kaya manasa
na rupam sabda gandha rasa sparstavya dharma
na caksur-dhatu yavat na manovijnanam-dhatu
na avidya, na avidya-ksayo
yavat na jara-maranam na jara-marana ksayo
na dukkha, samudaya, nirodha, marga
na jnanam, na prapti, na abhi-samaya
Tasmat na prapti tva bodhisattvanam
prajna-paramitam a-sritya vi-haratya citta avarana
citta avarana na shitva na trasto
vi-pariyasa ati-kranta nistha nirvanam
Tri-adhva vyavasthita sarva buddha prajna-paramitam
a-sirtya anuttara-samyak-sambodhim abhi-sambuddha
Tasmat jnatavyam prajna-paramita maha mantra
maha-vidya mantra, anuttara mantra
asama-samati mantra
Sarva dukkha pra-samana satyam amithyatva
prajna-paramita mukha mantra
TADYATHA: GATE GATE PARAGATE PARA SAMGATE, BODHI SVAHA!
No comments:
Post a Comment