Sunday, 7 September 2014

Sutra Hati Versi bahasa Sanskerta

Bhagavati Prajnaparamita Hrdaya Sutra (Sutra Hati versi bahasa Sanskerta)

Arya Avalokitesvara Bodhisattva gambhiram prajnaparamita caryam caramano

vyavalokayati sma panca-skandha asatta sca svabhava sunyam pasyati sma

Iha Sariputra, rupam sunyatam, sunyata iva rupam

rupa na vrtta sunyata, sunyataya na vrtta sa-rupam

yad rupam sa-sunyata ya sunyata sa-rupam

Ivam iva vedana samjna sam-skara vijnanam

Iha Sariputra sarva dharma sunyata-laksana

anutpanna aniruddha amala a-vimala, anuna a-paripurna

Tasmat Sariputra sunyatayam na rupam

na vedana, na samjna

na samskara, na vijnanam

na caksu srotra ghrana jihva kaya manasa

na rupam sabda gandha rasa sparstavya dharma

na caksur-dhatu yavat na manovijnanam-dhatu

na avidya, na avidya-ksayo

yavat na jara-maranam na jara-marana ksayo

na dukkha, samudaya, nirodha, marga

na jnanam, na prapti, na abhi-samaya

Tasmat na prapti tva bodhisattvanam

prajna-paramitam a-sritya vi-haratya citta avarana

citta avarana na shitva na trasto

vi-pariyasa ati-kranta nistha nirvanam

Tri-adhva vyavasthita sarva buddha prajna-paramitam

a-sirtya anuttara-samyak-sambodhim abhi-sambuddha

Tasmat jnatavyam prajna-paramita maha mantra

maha-vidya mantra, anuttara mantra

asama-samati mantra

Sarva dukkha pra-samana satyam amithyatva

prajna-paramita mukha mantra

TADYATHA: GATE GATE PARAGATE PARA SAMGATE, BODHI SVAHA!


http://m.youtube.com/watch?v=lWa9-c0S4p8
Pelafalan Sutra Hati dalam Bahasa Sangsekerta

No comments:

Post a Comment